5 Essential Elements For bhairav kavach



ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता ।

कपालकर्तृका वामे शूलं खट्वाङ्गम् दक्षिणे ॥ ८॥

 

 

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ॥ १२॥

जले तत्पुरुषः पातु स्थले पातु गुरुः सदा

इति श्रीहरिकृष्णविनिर्मिते बृहज्ज्योतिषार्णवे धर्मस्कन्धे

ॐ पातु नित्यं शिरसि पातु ह्रीं कण्ठदेशके ॥ १०॥

भीषणो भैरवः पातु उत्तरस्यां तु सर्वदा

भगवन्सर्ववेत्ता त्वं देवानां प्रीतिदायकम् ।

महाकालोऽवतु क्षेत्रं श्रियं में सर्वतो गिरा

देयं पुत्राय शिष्याय शान्ताय प्रियवादिने ॥ ३०॥

दुर्भिक्षे राजपीडायां ग्रामे वा वैरिमध्यके । यत्र यत्र भयं प्राप्तः सर्वत्र प्रपठेन्नरः get more info ।।

Leave a Reply

Your email address will not be published. Required fields are marked *